Declension table of ?svayamukti

Deva

FeminineSingularDualPlural
Nominativesvayamuktiḥ svayamuktī svayamuktayaḥ
Vocativesvayamukte svayamuktī svayamuktayaḥ
Accusativesvayamuktim svayamuktī svayamuktīḥ
Instrumentalsvayamuktyā svayamuktibhyām svayamuktibhiḥ
Dativesvayamuktyai svayamuktaye svayamuktibhyām svayamuktibhyaḥ
Ablativesvayamuktyāḥ svayamukteḥ svayamuktibhyām svayamuktibhyaḥ
Genitivesvayamuktyāḥ svayamukteḥ svayamuktyoḥ svayamuktīnām
Locativesvayamuktyām svayamuktau svayamuktyoḥ svayamuktiṣu

Compound svayamukti -

Adverb -svayamukti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria