Declension table of ?svayamujjvalā

Deva

FeminineSingularDualPlural
Nominativesvayamujjvalā svayamujjvale svayamujjvalāḥ
Vocativesvayamujjvale svayamujjvale svayamujjvalāḥ
Accusativesvayamujjvalām svayamujjvale svayamujjvalāḥ
Instrumentalsvayamujjvalayā svayamujjvalābhyām svayamujjvalābhiḥ
Dativesvayamujjvalāyai svayamujjvalābhyām svayamujjvalābhyaḥ
Ablativesvayamujjvalāyāḥ svayamujjvalābhyām svayamujjvalābhyaḥ
Genitivesvayamujjvalāyāḥ svayamujjvalayoḥ svayamujjvalānām
Locativesvayamujjvalāyām svayamujjvalayoḥ svayamujjvalāsu

Adverb -svayamujjvalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria