Declension table of ?svayamuditā

Deva

FeminineSingularDualPlural
Nominativesvayamuditā svayamudite svayamuditāḥ
Vocativesvayamudite svayamudite svayamuditāḥ
Accusativesvayamuditām svayamudite svayamuditāḥ
Instrumentalsvayamuditayā svayamuditābhyām svayamuditābhiḥ
Dativesvayamuditāyai svayamuditābhyām svayamuditābhyaḥ
Ablativesvayamuditāyāḥ svayamuditābhyām svayamuditābhyaḥ
Genitivesvayamuditāyāḥ svayamuditayoḥ svayamuditānām
Locativesvayamuditāyām svayamuditayoḥ svayamuditāsu

Adverb -svayamuditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria