Declension table of ?svayamudita

Deva

MasculineSingularDualPlural
Nominativesvayamuditaḥ svayamuditau svayamuditāḥ
Vocativesvayamudita svayamuditau svayamuditāḥ
Accusativesvayamuditam svayamuditau svayamuditān
Instrumentalsvayamuditena svayamuditābhyām svayamuditaiḥ svayamuditebhiḥ
Dativesvayamuditāya svayamuditābhyām svayamuditebhyaḥ
Ablativesvayamuditāt svayamuditābhyām svayamuditebhyaḥ
Genitivesvayamuditasya svayamuditayoḥ svayamuditānām
Locativesvayamudite svayamuditayoḥ svayamuditeṣu

Compound svayamudita -

Adverb -svayamuditam -svayamuditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria