Declension table of ?svayamudgīrṇa

Deva

NeuterSingularDualPlural
Nominativesvayamudgīrṇam svayamudgīrṇe svayamudgīrṇāni
Vocativesvayamudgīrṇa svayamudgīrṇe svayamudgīrṇāni
Accusativesvayamudgīrṇam svayamudgīrṇe svayamudgīrṇāni
Instrumentalsvayamudgīrṇena svayamudgīrṇābhyām svayamudgīrṇaiḥ
Dativesvayamudgīrṇāya svayamudgīrṇābhyām svayamudgīrṇebhyaḥ
Ablativesvayamudgīrṇāt svayamudgīrṇābhyām svayamudgīrṇebhyaḥ
Genitivesvayamudgīrṇasya svayamudgīrṇayoḥ svayamudgīrṇānām
Locativesvayamudgīrṇe svayamudgīrṇayoḥ svayamudgīrṇeṣu

Compound svayamudgīrṇa -

Adverb -svayamudgīrṇam -svayamudgīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria