Declension table of ?svayamudgīrṇa

Deva

MasculineSingularDualPlural
Nominativesvayamudgīrṇaḥ svayamudgīrṇau svayamudgīrṇāḥ
Vocativesvayamudgīrṇa svayamudgīrṇau svayamudgīrṇāḥ
Accusativesvayamudgīrṇam svayamudgīrṇau svayamudgīrṇān
Instrumentalsvayamudgīrṇena svayamudgīrṇābhyām svayamudgīrṇaiḥ svayamudgīrṇebhiḥ
Dativesvayamudgīrṇāya svayamudgīrṇābhyām svayamudgīrṇebhyaḥ
Ablativesvayamudgīrṇāt svayamudgīrṇābhyām svayamudgīrṇebhyaḥ
Genitivesvayamudgīrṇasya svayamudgīrṇayoḥ svayamudgīrṇānām
Locativesvayamudgīrṇe svayamudgīrṇayoḥ svayamudgīrṇeṣu

Compound svayamudgīrṇa -

Adverb -svayamudgīrṇam -svayamudgīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria