Declension table of ?svayamudghāṭitā

Deva

FeminineSingularDualPlural
Nominativesvayamudghāṭitā svayamudghāṭite svayamudghāṭitāḥ
Vocativesvayamudghāṭite svayamudghāṭite svayamudghāṭitāḥ
Accusativesvayamudghāṭitām svayamudghāṭite svayamudghāṭitāḥ
Instrumentalsvayamudghāṭitayā svayamudghāṭitābhyām svayamudghāṭitābhiḥ
Dativesvayamudghāṭitāyai svayamudghāṭitābhyām svayamudghāṭitābhyaḥ
Ablativesvayamudghāṭitāyāḥ svayamudghāṭitābhyām svayamudghāṭitābhyaḥ
Genitivesvayamudghāṭitāyāḥ svayamudghāṭitayoḥ svayamudghāṭitānām
Locativesvayamudghāṭitāyām svayamudghāṭitayoḥ svayamudghāṭitāsu

Adverb -svayamudghāṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria