Declension table of ?svayamudghāṭita

Deva

NeuterSingularDualPlural
Nominativesvayamudghāṭitam svayamudghāṭite svayamudghāṭitāni
Vocativesvayamudghāṭita svayamudghāṭite svayamudghāṭitāni
Accusativesvayamudghāṭitam svayamudghāṭite svayamudghāṭitāni
Instrumentalsvayamudghāṭitena svayamudghāṭitābhyām svayamudghāṭitaiḥ
Dativesvayamudghāṭitāya svayamudghāṭitābhyām svayamudghāṭitebhyaḥ
Ablativesvayamudghāṭitāt svayamudghāṭitābhyām svayamudghāṭitebhyaḥ
Genitivesvayamudghāṭitasya svayamudghāṭitayoḥ svayamudghāṭitānām
Locativesvayamudghāṭite svayamudghāṭitayoḥ svayamudghāṭiteṣu

Compound svayamudghāṭita -

Adverb -svayamudghāṭitam -svayamudghāṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria