Declension table of ?svayamudghāṭita

Deva

MasculineSingularDualPlural
Nominativesvayamudghāṭitaḥ svayamudghāṭitau svayamudghāṭitāḥ
Vocativesvayamudghāṭita svayamudghāṭitau svayamudghāṭitāḥ
Accusativesvayamudghāṭitam svayamudghāṭitau svayamudghāṭitān
Instrumentalsvayamudghāṭitena svayamudghāṭitābhyām svayamudghāṭitaiḥ svayamudghāṭitebhiḥ
Dativesvayamudghāṭitāya svayamudghāṭitābhyām svayamudghāṭitebhyaḥ
Ablativesvayamudghāṭitāt svayamudghāṭitābhyām svayamudghāṭitebhyaḥ
Genitivesvayamudghāṭitasya svayamudghāṭitayoḥ svayamudghāṭitānām
Locativesvayamudghāṭite svayamudghāṭitayoḥ svayamudghāṭiteṣu

Compound svayamudghāṭita -

Adverb -svayamudghāṭitam -svayamudghāṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria