Declension table of ?svayamprokta

Deva

NeuterSingularDualPlural
Nominativesvayamproktam svayamprokte svayamproktāni
Vocativesvayamprokta svayamprokte svayamproktāni
Accusativesvayamproktam svayamprokte svayamproktāni
Instrumentalsvayamproktena svayamproktābhyām svayamproktaiḥ
Dativesvayamproktāya svayamproktābhyām svayamproktebhyaḥ
Ablativesvayamproktāt svayamproktābhyām svayamproktebhyaḥ
Genitivesvayamproktasya svayamproktayoḥ svayamproktānām
Locativesvayamprokte svayamproktayoḥ svayamprokteṣu

Compound svayamprokta -

Adverb -svayamproktam -svayamproktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria