Declension table of ?svayamprokta

Deva

MasculineSingularDualPlural
Nominativesvayamproktaḥ svayamproktau svayamproktāḥ
Vocativesvayamprokta svayamproktau svayamproktāḥ
Accusativesvayamproktam svayamproktau svayamproktān
Instrumentalsvayamproktena svayamproktābhyām svayamproktaiḥ svayamproktebhiḥ
Dativesvayamproktāya svayamproktābhyām svayamproktebhyaḥ
Ablativesvayamproktāt svayamproktābhyām svayamproktebhyaḥ
Genitivesvayamproktasya svayamproktayoḥ svayamproktānām
Locativesvayamprokte svayamproktayoḥ svayamprokteṣu

Compound svayamprokta -

Adverb -svayamproktam -svayamproktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria