Declension table of ?svayamprastutā

Deva

FeminineSingularDualPlural
Nominativesvayamprastutā svayamprastute svayamprastutāḥ
Vocativesvayamprastute svayamprastute svayamprastutāḥ
Accusativesvayamprastutām svayamprastute svayamprastutāḥ
Instrumentalsvayamprastutayā svayamprastutābhyām svayamprastutābhiḥ
Dativesvayamprastutāyai svayamprastutābhyām svayamprastutābhyaḥ
Ablativesvayamprastutāyāḥ svayamprastutābhyām svayamprastutābhyaḥ
Genitivesvayamprastutāyāḥ svayamprastutayoḥ svayamprastutānām
Locativesvayamprastutāyām svayamprastutayoḥ svayamprastutāsu

Adverb -svayamprastutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria