Declension table of ?svayamprastuta

Deva

NeuterSingularDualPlural
Nominativesvayamprastutam svayamprastute svayamprastutāni
Vocativesvayamprastuta svayamprastute svayamprastutāni
Accusativesvayamprastutam svayamprastute svayamprastutāni
Instrumentalsvayamprastutena svayamprastutābhyām svayamprastutaiḥ
Dativesvayamprastutāya svayamprastutābhyām svayamprastutebhyaḥ
Ablativesvayamprastutāt svayamprastutābhyām svayamprastutebhyaḥ
Genitivesvayamprastutasya svayamprastutayoḥ svayamprastutānām
Locativesvayamprastute svayamprastutayoḥ svayamprastuteṣu

Compound svayamprastuta -

Adverb -svayamprastutam -svayamprastutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria