Declension table of ?svayamprastuta

Deva

MasculineSingularDualPlural
Nominativesvayamprastutaḥ svayamprastutau svayamprastutāḥ
Vocativesvayamprastuta svayamprastutau svayamprastutāḥ
Accusativesvayamprastutam svayamprastutau svayamprastutān
Instrumentalsvayamprastutena svayamprastutābhyām svayamprastutaiḥ svayamprastutebhiḥ
Dativesvayamprastutāya svayamprastutābhyām svayamprastutebhyaḥ
Ablativesvayamprastutāt svayamprastutābhyām svayamprastutebhyaḥ
Genitivesvayamprastutasya svayamprastutayoḥ svayamprastutānām
Locativesvayamprastute svayamprastutayoḥ svayamprastuteṣu

Compound svayamprastuta -

Adverb -svayamprastutam -svayamprastutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria