Declension table of ?svayamprakāśendra

Deva

MasculineSingularDualPlural
Nominativesvayamprakāśendraḥ svayamprakāśendrau svayamprakāśendrāḥ
Vocativesvayamprakāśendra svayamprakāśendrau svayamprakāśendrāḥ
Accusativesvayamprakāśendram svayamprakāśendrau svayamprakāśendrān
Instrumentalsvayamprakāśendreṇa svayamprakāśendrābhyām svayamprakāśendraiḥ
Dativesvayamprakāśendrāya svayamprakāśendrābhyām svayamprakāśendrebhyaḥ
Ablativesvayamprakāśendrāt svayamprakāśendrābhyām svayamprakāśendrebhyaḥ
Genitivesvayamprakāśendrasya svayamprakāśendrayoḥ svayamprakāśendrāṇām
Locativesvayamprakāśendre svayamprakāśendrayoḥ svayamprakāśendreṣu

Compound svayamprakāśendra -

Adverb -svayamprakāśendram -svayamprakāśendrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria