Declension table of ?svayamprakāśatīrtha

Deva

MasculineSingularDualPlural
Nominativesvayamprakāśatīrthaḥ svayamprakāśatīrthau svayamprakāśatīrthāḥ
Vocativesvayamprakāśatīrtha svayamprakāśatīrthau svayamprakāśatīrthāḥ
Accusativesvayamprakāśatīrtham svayamprakāśatīrthau svayamprakāśatīrthān
Instrumentalsvayamprakāśatīrthena svayamprakāśatīrthābhyām svayamprakāśatīrthaiḥ svayamprakāśatīrthebhiḥ
Dativesvayamprakāśatīrthāya svayamprakāśatīrthābhyām svayamprakāśatīrthebhyaḥ
Ablativesvayamprakāśatīrthāt svayamprakāśatīrthābhyām svayamprakāśatīrthebhyaḥ
Genitivesvayamprakāśatīrthasya svayamprakāśatīrthayoḥ svayamprakāśatīrthānām
Locativesvayamprakāśatīrthe svayamprakāśatīrthayoḥ svayamprakāśatīrtheṣu

Compound svayamprakāśatīrtha -

Adverb -svayamprakāśatīrtham -svayamprakāśatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria