Declension table of ?svayamprakāśamānatva

Deva

NeuterSingularDualPlural
Nominativesvayamprakāśamānatvam svayamprakāśamānatve svayamprakāśamānatvāni
Vocativesvayamprakāśamānatva svayamprakāśamānatve svayamprakāśamānatvāni
Accusativesvayamprakāśamānatvam svayamprakāśamānatve svayamprakāśamānatvāni
Instrumentalsvayamprakāśamānatvena svayamprakāśamānatvābhyām svayamprakāśamānatvaiḥ
Dativesvayamprakāśamānatvāya svayamprakāśamānatvābhyām svayamprakāśamānatvebhyaḥ
Ablativesvayamprakāśamānatvāt svayamprakāśamānatvābhyām svayamprakāśamānatvebhyaḥ
Genitivesvayamprakāśamānatvasya svayamprakāśamānatvayoḥ svayamprakāśamānatvānām
Locativesvayamprakāśamānatve svayamprakāśamānatvayoḥ svayamprakāśamānatveṣu

Compound svayamprakāśamānatva -

Adverb -svayamprakāśamānatvam -svayamprakāśamānatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria