Declension table of ?svayamprakāśamānā

Deva

FeminineSingularDualPlural
Nominativesvayamprakāśamānā svayamprakāśamāne svayamprakāśamānāḥ
Vocativesvayamprakāśamāne svayamprakāśamāne svayamprakāśamānāḥ
Accusativesvayamprakāśamānām svayamprakāśamāne svayamprakāśamānāḥ
Instrumentalsvayamprakāśamānayā svayamprakāśamānābhyām svayamprakāśamānābhiḥ
Dativesvayamprakāśamānāyai svayamprakāśamānābhyām svayamprakāśamānābhyaḥ
Ablativesvayamprakāśamānāyāḥ svayamprakāśamānābhyām svayamprakāśamānābhyaḥ
Genitivesvayamprakāśamānāyāḥ svayamprakāśamānayoḥ svayamprakāśamānānām
Locativesvayamprakāśamānāyām svayamprakāśamānayoḥ svayamprakāśamānāsu

Adverb -svayamprakāśamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria