Declension table of ?svayamprakāśātman

Deva

MasculineSingularDualPlural
Nominativesvayamprakāśātmā svayamprakāśātmānau svayamprakāśātmānaḥ
Vocativesvayamprakāśātman svayamprakāśātmānau svayamprakāśātmānaḥ
Accusativesvayamprakāśātmānam svayamprakāśātmānau svayamprakāśātmanaḥ
Instrumentalsvayamprakāśātmanā svayamprakāśātmabhyām svayamprakāśātmabhiḥ
Dativesvayamprakāśātmane svayamprakāśātmabhyām svayamprakāśātmabhyaḥ
Ablativesvayamprakāśātmanaḥ svayamprakāśātmabhyām svayamprakāśātmabhyaḥ
Genitivesvayamprakāśātmanaḥ svayamprakāśātmanoḥ svayamprakāśātmanām
Locativesvayamprakāśātmani svayamprakāśātmanoḥ svayamprakāśātmasu

Compound svayamprakāśātma -

Adverb -svayamprakāśātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria