Declension table of ?svayamprajvalita

Deva

NeuterSingularDualPlural
Nominativesvayamprajvalitam svayamprajvalite svayamprajvalitāni
Vocativesvayamprajvalita svayamprajvalite svayamprajvalitāni
Accusativesvayamprajvalitam svayamprajvalite svayamprajvalitāni
Instrumentalsvayamprajvalitena svayamprajvalitābhyām svayamprajvalitaiḥ
Dativesvayamprajvalitāya svayamprajvalitābhyām svayamprajvalitebhyaḥ
Ablativesvayamprajvalitāt svayamprajvalitābhyām svayamprajvalitebhyaḥ
Genitivesvayamprajvalitasya svayamprajvalitayoḥ svayamprajvalitānām
Locativesvayamprajvalite svayamprajvalitayoḥ svayamprajvaliteṣu

Compound svayamprajvalita -

Adverb -svayamprajvalitam -svayamprajvalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria