Declension table of ?svayampradīrṇa

Deva

NeuterSingularDualPlural
Nominativesvayampradīrṇam svayampradīrṇe svayampradīrṇāni
Vocativesvayampradīrṇa svayampradīrṇe svayampradīrṇāni
Accusativesvayampradīrṇam svayampradīrṇe svayampradīrṇāni
Instrumentalsvayampradīrṇena svayampradīrṇābhyām svayampradīrṇaiḥ
Dativesvayampradīrṇāya svayampradīrṇābhyām svayampradīrṇebhyaḥ
Ablativesvayampradīrṇāt svayampradīrṇābhyām svayampradīrṇebhyaḥ
Genitivesvayampradīrṇasya svayampradīrṇayoḥ svayampradīrṇānām
Locativesvayampradīrṇe svayampradīrṇayoḥ svayampradīrṇeṣu

Compound svayampradīrṇa -

Adverb -svayampradīrṇam -svayampradīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria