Declension table of ?svayamprabha

Deva

NeuterSingularDualPlural
Nominativesvayamprabham svayamprabhe svayamprabhāṇi
Vocativesvayamprabha svayamprabhe svayamprabhāṇi
Accusativesvayamprabham svayamprabhe svayamprabhāṇi
Instrumentalsvayamprabheṇa svayamprabhābhyām svayamprabhaiḥ
Dativesvayamprabhāya svayamprabhābhyām svayamprabhebhyaḥ
Ablativesvayamprabhāt svayamprabhābhyām svayamprabhebhyaḥ
Genitivesvayamprabhasya svayamprabhayoḥ svayamprabhāṇām
Locativesvayamprabhe svayamprabhayoḥ svayamprabheṣu

Compound svayamprabha -

Adverb -svayamprabham -svayamprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria