Declension table of ?svayampatita

Deva

NeuterSingularDualPlural
Nominativesvayampatitam svayampatite svayampatitāni
Vocativesvayampatita svayampatite svayampatitāni
Accusativesvayampatitam svayampatite svayampatitāni
Instrumentalsvayampatitena svayampatitābhyām svayampatitaiḥ
Dativesvayampatitāya svayampatitābhyām svayampatitebhyaḥ
Ablativesvayampatitāt svayampatitābhyām svayampatitebhyaḥ
Genitivesvayampatitasya svayampatitayoḥ svayampatitānām
Locativesvayampatite svayampatitayoḥ svayampatiteṣu

Compound svayampatita -

Adverb -svayampatitam -svayampatitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria