Declension table of ?svayampāṭha

Deva

MasculineSingularDualPlural
Nominativesvayampāṭhaḥ svayampāṭhau svayampāṭhāḥ
Vocativesvayampāṭha svayampāṭhau svayampāṭhāḥ
Accusativesvayampāṭham svayampāṭhau svayampāṭhān
Instrumentalsvayampāṭhena svayampāṭhābhyām svayampāṭhaiḥ svayampāṭhebhiḥ
Dativesvayampāṭhāya svayampāṭhābhyām svayampāṭhebhyaḥ
Ablativesvayampāṭhāt svayampāṭhābhyām svayampāṭhebhyaḥ
Genitivesvayampāṭhasya svayampāṭhayoḥ svayampāṭhānām
Locativesvayampāṭhe svayampāṭhayoḥ svayampāṭheṣu

Compound svayampāṭha -

Adverb -svayampāṭham -svayampāṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria