Declension table of ?svayammlāna

Deva

NeuterSingularDualPlural
Nominativesvayammlānam svayammlāne svayammlānāni
Vocativesvayammlāna svayammlāne svayammlānāni
Accusativesvayammlānam svayammlāne svayammlānāni
Instrumentalsvayammlānena svayammlānābhyām svayammlānaiḥ
Dativesvayammlānāya svayammlānābhyām svayammlānebhyaḥ
Ablativesvayammlānāt svayammlānābhyām svayammlānebhyaḥ
Genitivesvayammlānasya svayammlānayoḥ svayammlānānām
Locativesvayammlāne svayammlānayoḥ svayammlāneṣu

Compound svayammlāna -

Adverb -svayammlānam -svayammlānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria