Declension table of ?svayamīhitalabdha

Deva

MasculineSingularDualPlural
Nominativesvayamīhitalabdhaḥ svayamīhitalabdhau svayamīhitalabdhāḥ
Vocativesvayamīhitalabdha svayamīhitalabdhau svayamīhitalabdhāḥ
Accusativesvayamīhitalabdham svayamīhitalabdhau svayamīhitalabdhān
Instrumentalsvayamīhitalabdhena svayamīhitalabdhābhyām svayamīhitalabdhaiḥ svayamīhitalabdhebhiḥ
Dativesvayamīhitalabdhāya svayamīhitalabdhābhyām svayamīhitalabdhebhyaḥ
Ablativesvayamīhitalabdhāt svayamīhitalabdhābhyām svayamīhitalabdhebhyaḥ
Genitivesvayamīhitalabdhasya svayamīhitalabdhayoḥ svayamīhitalabdhānām
Locativesvayamīhitalabdhe svayamīhitalabdhayoḥ svayamīhitalabdheṣu

Compound svayamīhitalabdha -

Adverb -svayamīhitalabdham -svayamīhitalabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria