Declension table of ?svayambhūta

Deva

MasculineSingularDualPlural
Nominativesvayambhūtaḥ svayambhūtau svayambhūtāḥ
Vocativesvayambhūta svayambhūtau svayambhūtāḥ
Accusativesvayambhūtam svayambhūtau svayambhūtān
Instrumentalsvayambhūtena svayambhūtābhyām svayambhūtaiḥ svayambhūtebhiḥ
Dativesvayambhūtāya svayambhūtābhyām svayambhūtebhyaḥ
Ablativesvayambhūtāt svayambhūtābhyām svayambhūtebhyaḥ
Genitivesvayambhūtasya svayambhūtayoḥ svayambhūtānām
Locativesvayambhūte svayambhūtayoḥ svayambhūteṣu

Compound svayambhūta -

Adverb -svayambhūtam -svayambhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria