Declension table of svayambhūkṣetramāhātmyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svayambhūkṣetramāhātmyam | svayambhūkṣetramāhātmye | svayambhūkṣetramāhātmyāni |
Vocative | svayambhūkṣetramāhātmya | svayambhūkṣetramāhātmye | svayambhūkṣetramāhātmyāni |
Accusative | svayambhūkṣetramāhātmyam | svayambhūkṣetramāhātmye | svayambhūkṣetramāhātmyāni |
Instrumental | svayambhūkṣetramāhātmyena | svayambhūkṣetramāhātmyābhyām | svayambhūkṣetramāhātmyaiḥ |
Dative | svayambhūkṣetramāhātmyāya | svayambhūkṣetramāhātmyābhyām | svayambhūkṣetramāhātmyebhyaḥ |
Ablative | svayambhūkṣetramāhātmyāt | svayambhūkṣetramāhātmyābhyām | svayambhūkṣetramāhātmyebhyaḥ |
Genitive | svayambhūkṣetramāhātmyasya | svayambhūkṣetramāhātmyayoḥ | svayambhūkṣetramāhātmyānām |
Locative | svayambhūkṣetramāhātmye | svayambhūkṣetramāhātmyayoḥ | svayambhūkṣetramāhātmyeṣu |