Declension table of ?svayambhūkṣetramāhātmya

Deva

NeuterSingularDualPlural
Nominativesvayambhūkṣetramāhātmyam svayambhūkṣetramāhātmye svayambhūkṣetramāhātmyāni
Vocativesvayambhūkṣetramāhātmya svayambhūkṣetramāhātmye svayambhūkṣetramāhātmyāni
Accusativesvayambhūkṣetramāhātmyam svayambhūkṣetramāhātmye svayambhūkṣetramāhātmyāni
Instrumentalsvayambhūkṣetramāhātmyena svayambhūkṣetramāhātmyābhyām svayambhūkṣetramāhātmyaiḥ
Dativesvayambhūkṣetramāhātmyāya svayambhūkṣetramāhātmyābhyām svayambhūkṣetramāhātmyebhyaḥ
Ablativesvayambhūkṣetramāhātmyāt svayambhūkṣetramāhātmyābhyām svayambhūkṣetramāhātmyebhyaḥ
Genitivesvayambhūkṣetramāhātmyasya svayambhūkṣetramāhātmyayoḥ svayambhūkṣetramāhātmyānām
Locativesvayambhūkṣetramāhātmye svayambhūkṣetramāhātmyayoḥ svayambhūkṣetramāhātmyeṣu

Compound svayambhūkṣetramāhātmya -

Adverb -svayambhūkṣetramāhātmyam -svayambhūkṣetramāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria