Declension table of ?svayambhū_ā

Deva

FeminineSingularDualPlural
Nominativesvayambhū_ā svayambhū_e svayambhū_āḥ
Vocativesvayambhū_e svayambhū_e svayambhū_āḥ
Accusativesvayambhū_ām svayambhū_e svayambhū_āḥ
Instrumentalsvayambhū_ayā svayambhū_ābhyām svayambhū_ābhiḥ
Dativesvayambhū_āyai svayambhū_ābhyām svayambhū_ābhyaḥ
Ablativesvayambhū_āyāḥ svayambhū_ābhyām svayambhū_ābhyaḥ
Genitivesvayambhū_āyāḥ svayambhū_ayoḥ svayambhū_ānām
Locativesvayambhū_āyām svayambhū_ayoḥ svayambhū_āsu

Adverb -svayambhū_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria