Declension table of ?svayambhucaitanya

Deva

NeuterSingularDualPlural
Nominativesvayambhucaitanyam svayambhucaitanye svayambhucaitanyāni
Vocativesvayambhucaitanya svayambhucaitanye svayambhucaitanyāni
Accusativesvayambhucaitanyam svayambhucaitanye svayambhucaitanyāni
Instrumentalsvayambhucaitanyena svayambhucaitanyābhyām svayambhucaitanyaiḥ
Dativesvayambhucaitanyāya svayambhucaitanyābhyām svayambhucaitanyebhyaḥ
Ablativesvayambhucaitanyāt svayambhucaitanyābhyām svayambhucaitanyebhyaḥ
Genitivesvayambhucaitanyasya svayambhucaitanyayoḥ svayambhucaitanyānām
Locativesvayambhucaitanye svayambhucaitanyayoḥ svayambhucaitanyeṣu

Compound svayambhucaitanya -

Adverb -svayambhucaitanyam -svayambhucaitanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria