Declension table of ?svayambhramin

Deva

NeuterSingularDualPlural
Nominativesvayambhrami svayambhramiṇī svayambhramīṇi
Vocativesvayambhramin svayambhrami svayambhramiṇī svayambhramīṇi
Accusativesvayambhrami svayambhramiṇī svayambhramīṇi
Instrumentalsvayambhramiṇā svayambhramibhyām svayambhramibhiḥ
Dativesvayambhramiṇe svayambhramibhyām svayambhramibhyaḥ
Ablativesvayambhramiṇaḥ svayambhramibhyām svayambhramibhyaḥ
Genitivesvayambhramiṇaḥ svayambhramiṇoḥ svayambhramiṇām
Locativesvayambhramiṇi svayambhramiṇoḥ svayambhramiṣu

Compound svayambhrami -

Adverb -svayambhrami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria