Declension table of ?svayambhramiṇī

Deva

FeminineSingularDualPlural
Nominativesvayambhramiṇī svayambhramiṇyau svayambhramiṇyaḥ
Vocativesvayambhramiṇi svayambhramiṇyau svayambhramiṇyaḥ
Accusativesvayambhramiṇīm svayambhramiṇyau svayambhramiṇīḥ
Instrumentalsvayambhramiṇyā svayambhramiṇībhyām svayambhramiṇībhiḥ
Dativesvayambhramiṇyai svayambhramiṇībhyām svayambhramiṇībhyaḥ
Ablativesvayambhramiṇyāḥ svayambhramiṇībhyām svayambhramiṇībhyaḥ
Genitivesvayambhramiṇyāḥ svayambhramiṇyoḥ svayambhramiṇīnām
Locativesvayambhramiṇyām svayambhramiṇyoḥ svayambhramiṇīṣu

Compound svayambhramiṇi - svayambhramiṇī -

Adverb -svayambhramiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria