Declension table of ?svayambhagna

Deva

NeuterSingularDualPlural
Nominativesvayambhagnam svayambhagne svayambhagnāni
Vocativesvayambhagna svayambhagne svayambhagnāni
Accusativesvayambhagnam svayambhagne svayambhagnāni
Instrumentalsvayambhagnena svayambhagnābhyām svayambhagnaiḥ
Dativesvayambhagnāya svayambhagnābhyām svayambhagnebhyaḥ
Ablativesvayambhagnāt svayambhagnābhyām svayambhagnebhyaḥ
Genitivesvayambhagnasya svayambhagnayoḥ svayambhagnānām
Locativesvayambhagne svayambhagnayoḥ svayambhagneṣu

Compound svayambhagna -

Adverb -svayambhagnam -svayambhagnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria