Declension table of ?svayambhṛta

Deva

MasculineSingularDualPlural
Nominativesvayambhṛtaḥ svayambhṛtau svayambhṛtāḥ
Vocativesvayambhṛta svayambhṛtau svayambhṛtāḥ
Accusativesvayambhṛtam svayambhṛtau svayambhṛtān
Instrumentalsvayambhṛtena svayambhṛtābhyām svayambhṛtaiḥ svayambhṛtebhiḥ
Dativesvayambhṛtāya svayambhṛtābhyām svayambhṛtebhyaḥ
Ablativesvayambhṛtāt svayambhṛtābhyām svayambhṛtebhyaḥ
Genitivesvayambhṛtasya svayambhṛtayoḥ svayambhṛtānām
Locativesvayambhṛte svayambhṛtayoḥ svayambhṛteṣu

Compound svayambhṛta -

Adverb -svayambhṛtam -svayambhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria