Declension table of ?svayamapodita

Deva

NeuterSingularDualPlural
Nominativesvayamapoditam svayamapodite svayamapoditāni
Vocativesvayamapodita svayamapodite svayamapoditāni
Accusativesvayamapoditam svayamapodite svayamapoditāni
Instrumentalsvayamapoditena svayamapoditābhyām svayamapoditaiḥ
Dativesvayamapoditāya svayamapoditābhyām svayamapoditebhyaḥ
Ablativesvayamapoditāt svayamapoditābhyām svayamapoditebhyaḥ
Genitivesvayamapoditasya svayamapoditayoḥ svayamapoditānām
Locativesvayamapodite svayamapoditayoḥ svayamapoditeṣu

Compound svayamapodita -

Adverb -svayamapoditam -svayamapoditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria