Declension table of ?svayamagurutva

Deva

NeuterSingularDualPlural
Nominativesvayamagurutvam svayamagurutve svayamagurutvāni
Vocativesvayamagurutva svayamagurutve svayamagurutvāni
Accusativesvayamagurutvam svayamagurutve svayamagurutvāni
Instrumentalsvayamagurutvena svayamagurutvābhyām svayamagurutvaiḥ
Dativesvayamagurutvāya svayamagurutvābhyām svayamagurutvebhyaḥ
Ablativesvayamagurutvāt svayamagurutvābhyām svayamagurutvebhyaḥ
Genitivesvayamagurutvasya svayamagurutvayoḥ svayamagurutvānām
Locativesvayamagurutve svayamagurutvayoḥ svayamagurutveṣu

Compound svayamagurutva -

Adverb -svayamagurutvam -svayamagurutvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria