Declension table of ?svayamātṛṇṇavat

Deva

MasculineSingularDualPlural
Nominativesvayamātṛṇṇavān svayamātṛṇṇavantau svayamātṛṇṇavantaḥ
Vocativesvayamātṛṇṇavan svayamātṛṇṇavantau svayamātṛṇṇavantaḥ
Accusativesvayamātṛṇṇavantam svayamātṛṇṇavantau svayamātṛṇṇavataḥ
Instrumentalsvayamātṛṇṇavatā svayamātṛṇṇavadbhyām svayamātṛṇṇavadbhiḥ
Dativesvayamātṛṇṇavate svayamātṛṇṇavadbhyām svayamātṛṇṇavadbhyaḥ
Ablativesvayamātṛṇṇavataḥ svayamātṛṇṇavadbhyām svayamātṛṇṇavadbhyaḥ
Genitivesvayamātṛṇṇavataḥ svayamātṛṇṇavatoḥ svayamātṛṇṇavatām
Locativesvayamātṛṇṇavati svayamātṛṇṇavatoḥ svayamātṛṇṇavatsu

Compound svayamātṛṇṇavat -

Adverb -svayamātṛṇṇavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria