Declension table of ?svayamānīta

Deva

NeuterSingularDualPlural
Nominativesvayamānītam svayamānīte svayamānītāni
Vocativesvayamānīta svayamānīte svayamānītāni
Accusativesvayamānītam svayamānīte svayamānītāni
Instrumentalsvayamānītena svayamānītābhyām svayamānītaiḥ
Dativesvayamānītāya svayamānītābhyām svayamānītebhyaḥ
Ablativesvayamānītāt svayamānītābhyām svayamānītebhyaḥ
Genitivesvayamānītasya svayamānītayoḥ svayamānītānām
Locativesvayamānīte svayamānītayoḥ svayamānīteṣu

Compound svayamānīta -

Adverb -svayamānītam -svayamānītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria