Declension table of ?svayamāhṛtyabhojinī

Deva

FeminineSingularDualPlural
Nominativesvayamāhṛtyabhojinī svayamāhṛtyabhojinyau svayamāhṛtyabhojinyaḥ
Vocativesvayamāhṛtyabhojini svayamāhṛtyabhojinyau svayamāhṛtyabhojinyaḥ
Accusativesvayamāhṛtyabhojinīm svayamāhṛtyabhojinyau svayamāhṛtyabhojinīḥ
Instrumentalsvayamāhṛtyabhojinyā svayamāhṛtyabhojinībhyām svayamāhṛtyabhojinībhiḥ
Dativesvayamāhṛtyabhojinyai svayamāhṛtyabhojinībhyām svayamāhṛtyabhojinībhyaḥ
Ablativesvayamāhṛtyabhojinyāḥ svayamāhṛtyabhojinībhyām svayamāhṛtyabhojinībhyaḥ
Genitivesvayamāhṛtyabhojinyāḥ svayamāhṛtyabhojinyoḥ svayamāhṛtyabhojinīnām
Locativesvayamāhṛtyabhojinyām svayamāhṛtyabhojinyoḥ svayamāhṛtyabhojinīṣu

Compound svayamāhṛtyabhojini - svayamāhṛtyabhojinī -

Adverb -svayamāhṛtyabhojini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria