Declension table of ?svayamāhṛtyabhojin

Deva

NeuterSingularDualPlural
Nominativesvayamāhṛtyabhoji svayamāhṛtyabhojinī svayamāhṛtyabhojīni
Vocativesvayamāhṛtyabhojin svayamāhṛtyabhoji svayamāhṛtyabhojinī svayamāhṛtyabhojīni
Accusativesvayamāhṛtyabhoji svayamāhṛtyabhojinī svayamāhṛtyabhojīni
Instrumentalsvayamāhṛtyabhojinā svayamāhṛtyabhojibhyām svayamāhṛtyabhojibhiḥ
Dativesvayamāhṛtyabhojine svayamāhṛtyabhojibhyām svayamāhṛtyabhojibhyaḥ
Ablativesvayamāhṛtyabhojinaḥ svayamāhṛtyabhojibhyām svayamāhṛtyabhojibhyaḥ
Genitivesvayamāhṛtyabhojinaḥ svayamāhṛtyabhojinoḥ svayamāhṛtyabhojinām
Locativesvayamāhṛtyabhojini svayamāhṛtyabhojinoḥ svayamāhṛtyabhojiṣu

Compound svayamāhṛtyabhoji -

Adverb -svayamāhṛtyabhoji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria