Declension table of ?svayamāhṛtā

Deva

FeminineSingularDualPlural
Nominativesvayamāhṛtā svayamāhṛte svayamāhṛtāḥ
Vocativesvayamāhṛte svayamāhṛte svayamāhṛtāḥ
Accusativesvayamāhṛtām svayamāhṛte svayamāhṛtāḥ
Instrumentalsvayamāhṛtayā svayamāhṛtābhyām svayamāhṛtābhiḥ
Dativesvayamāhṛtāyai svayamāhṛtābhyām svayamāhṛtābhyaḥ
Ablativesvayamāhṛtāyāḥ svayamāhṛtābhyām svayamāhṛtābhyaḥ
Genitivesvayamāhṛtāyāḥ svayamāhṛtayoḥ svayamāhṛtānām
Locativesvayamāhṛtāyām svayamāhṛtayoḥ svayamāhṛtāsu

Adverb -svayamāhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria