Declension table of ?svayāvanā

Deva

FeminineSingularDualPlural
Nominativesvayāvanā svayāvane svayāvanāḥ
Vocativesvayāvane svayāvane svayāvanāḥ
Accusativesvayāvanām svayāvane svayāvanāḥ
Instrumentalsvayāvanayā svayāvanābhyām svayāvanābhiḥ
Dativesvayāvanāyai svayāvanābhyām svayāvanābhyaḥ
Ablativesvayāvanāyāḥ svayāvanābhyām svayāvanābhyaḥ
Genitivesvayāvanāyāḥ svayāvanayoḥ svayāvanānām
Locativesvayāvanāyām svayāvanayoḥ svayāvanāsu

Adverb -svayāvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria