Declension table of ?svayaṃśreṣṭhā

Deva

FeminineSingularDualPlural
Nominativesvayaṃśreṣṭhā svayaṃśreṣṭhe svayaṃśreṣṭhāḥ
Vocativesvayaṃśreṣṭhe svayaṃśreṣṭhe svayaṃśreṣṭhāḥ
Accusativesvayaṃśreṣṭhām svayaṃśreṣṭhe svayaṃśreṣṭhāḥ
Instrumentalsvayaṃśreṣṭhayā svayaṃśreṣṭhābhyām svayaṃśreṣṭhābhiḥ
Dativesvayaṃśreṣṭhāyai svayaṃśreṣṭhābhyām svayaṃśreṣṭhābhyaḥ
Ablativesvayaṃśreṣṭhāyāḥ svayaṃśreṣṭhābhyām svayaṃśreṣṭhābhyaḥ
Genitivesvayaṃśreṣṭhāyāḥ svayaṃśreṣṭhayoḥ svayaṃśreṣṭhānām
Locativesvayaṃśreṣṭhāyām svayaṃśreṣṭhayoḥ svayaṃśreṣṭhāsu

Adverb -svayaṃśreṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria