Declension table of ?svayaṃyāna

Deva

NeuterSingularDualPlural
Nominativesvayaṃyānam svayaṃyāne svayaṃyānāni
Vocativesvayaṃyāna svayaṃyāne svayaṃyānāni
Accusativesvayaṃyānam svayaṃyāne svayaṃyānāni
Instrumentalsvayaṃyānena svayaṃyānābhyām svayaṃyānaiḥ
Dativesvayaṃyānāya svayaṃyānābhyām svayaṃyānebhyaḥ
Ablativesvayaṃyānāt svayaṃyānābhyām svayaṃyānebhyaḥ
Genitivesvayaṃyānasya svayaṃyānayoḥ svayaṃyānānām
Locativesvayaṃyāne svayaṃyānayoḥ svayaṃyāneṣu

Compound svayaṃyāna -

Adverb -svayaṃyānam -svayaṃyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria