Declension table of ?svayaṃviśīrṇā

Deva

FeminineSingularDualPlural
Nominativesvayaṃviśīrṇā svayaṃviśīrṇe svayaṃviśīrṇāḥ
Vocativesvayaṃviśīrṇe svayaṃviśīrṇe svayaṃviśīrṇāḥ
Accusativesvayaṃviśīrṇām svayaṃviśīrṇe svayaṃviśīrṇāḥ
Instrumentalsvayaṃviśīrṇayā svayaṃviśīrṇābhyām svayaṃviśīrṇābhiḥ
Dativesvayaṃviśīrṇāyai svayaṃviśīrṇābhyām svayaṃviśīrṇābhyaḥ
Ablativesvayaṃviśīrṇāyāḥ svayaṃviśīrṇābhyām svayaṃviśīrṇābhyaḥ
Genitivesvayaṃviśīrṇāyāḥ svayaṃviśīrṇayoḥ svayaṃviśīrṇānām
Locativesvayaṃviśīrṇāyām svayaṃviśīrṇayoḥ svayaṃviśīrṇāsu

Adverb -svayaṃviśīrṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria