Declension table of ?svayaṃvilīna

Deva

MasculineSingularDualPlural
Nominativesvayaṃvilīnaḥ svayaṃvilīnau svayaṃvilīnāḥ
Vocativesvayaṃvilīna svayaṃvilīnau svayaṃvilīnāḥ
Accusativesvayaṃvilīnam svayaṃvilīnau svayaṃvilīnān
Instrumentalsvayaṃvilīnena svayaṃvilīnābhyām svayaṃvilīnaiḥ svayaṃvilīnebhiḥ
Dativesvayaṃvilīnāya svayaṃvilīnābhyām svayaṃvilīnebhyaḥ
Ablativesvayaṃvilīnāt svayaṃvilīnābhyām svayaṃvilīnebhyaḥ
Genitivesvayaṃvilīnasya svayaṃvilīnayoḥ svayaṃvilīnānām
Locativesvayaṃvilīne svayaṃvilīnayoḥ svayaṃvilīneṣu

Compound svayaṃvilīna -

Adverb -svayaṃvilīnam -svayaṃvilīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria