Declension table of ?svayaṃvaśā

Deva

FeminineSingularDualPlural
Nominativesvayaṃvaśā svayaṃvaśe svayaṃvaśāḥ
Vocativesvayaṃvaśe svayaṃvaśe svayaṃvaśāḥ
Accusativesvayaṃvaśām svayaṃvaśe svayaṃvaśāḥ
Instrumentalsvayaṃvaśayā svayaṃvaśābhyām svayaṃvaśābhiḥ
Dativesvayaṃvaśāyai svayaṃvaśābhyām svayaṃvaśābhyaḥ
Ablativesvayaṃvaśāyāḥ svayaṃvaśābhyām svayaṃvaśābhyaḥ
Genitivesvayaṃvaśāyāḥ svayaṃvaśayoḥ svayaṃvaśānām
Locativesvayaṃvaśāyām svayaṃvaśayoḥ svayaṃvaśāsu

Adverb -svayaṃvaśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria