Declension table of ?svayaṃvaśa

Deva

NeuterSingularDualPlural
Nominativesvayaṃvaśam svayaṃvaśe svayaṃvaśāni
Vocativesvayaṃvaśa svayaṃvaśe svayaṃvaśāni
Accusativesvayaṃvaśam svayaṃvaśe svayaṃvaśāni
Instrumentalsvayaṃvaśena svayaṃvaśābhyām svayaṃvaśaiḥ
Dativesvayaṃvaśāya svayaṃvaśābhyām svayaṃvaśebhyaḥ
Ablativesvayaṃvaśāt svayaṃvaśābhyām svayaṃvaśebhyaḥ
Genitivesvayaṃvaśasya svayaṃvaśayoḥ svayaṃvaśānām
Locativesvayaṃvaśe svayaṃvaśayoḥ svayaṃvaśeṣu

Compound svayaṃvaśa -

Adverb -svayaṃvaśam -svayaṃvaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria