Declension table of ?svayaṃvaravāpī

Deva

FeminineSingularDualPlural
Nominativesvayaṃvaravāpī svayaṃvaravāpyau svayaṃvaravāpyaḥ
Vocativesvayaṃvaravāpi svayaṃvaravāpyau svayaṃvaravāpyaḥ
Accusativesvayaṃvaravāpīm svayaṃvaravāpyau svayaṃvaravāpīḥ
Instrumentalsvayaṃvaravāpyā svayaṃvaravāpībhyām svayaṃvaravāpībhiḥ
Dativesvayaṃvaravāpyai svayaṃvaravāpībhyām svayaṃvaravāpībhyaḥ
Ablativesvayaṃvaravāpyāḥ svayaṃvaravāpībhyām svayaṃvaravāpībhyaḥ
Genitivesvayaṃvaravāpyāḥ svayaṃvaravāpyoḥ svayaṃvaravāpīṇām
Locativesvayaṃvaravāpyām svayaṃvaravāpyoḥ svayaṃvaravāpīṣu

Compound svayaṃvaravāpi - svayaṃvaravāpī -

Adverb -svayaṃvaravāpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria