Declension table of ?svayaṃvaravṛta

Deva

NeuterSingularDualPlural
Nominativesvayaṃvaravṛtam svayaṃvaravṛte svayaṃvaravṛtāni
Vocativesvayaṃvaravṛta svayaṃvaravṛte svayaṃvaravṛtāni
Accusativesvayaṃvaravṛtam svayaṃvaravṛte svayaṃvaravṛtāni
Instrumentalsvayaṃvaravṛtena svayaṃvaravṛtābhyām svayaṃvaravṛtaiḥ
Dativesvayaṃvaravṛtāya svayaṃvaravṛtābhyām svayaṃvaravṛtebhyaḥ
Ablativesvayaṃvaravṛtāt svayaṃvaravṛtābhyām svayaṃvaravṛtebhyaḥ
Genitivesvayaṃvaravṛtasya svayaṃvaravṛtayoḥ svayaṃvaravṛtānām
Locativesvayaṃvaravṛte svayaṃvaravṛtayoḥ svayaṃvaravṛteṣu

Compound svayaṃvaravṛta -

Adverb -svayaṃvaravṛtam -svayaṃvaravṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria